Declension table of jātya

Deva

MasculineSingularDualPlural
Nominativejātyaḥ jātyau jātyāḥ
Vocativejātya jātyau jātyāḥ
Accusativejātyam jātyau jātyān
Instrumentaljātyena jātyābhyām jātyaiḥ jātyebhiḥ
Dativejātyāya jātyābhyām jātyebhyaḥ
Ablativejātyāt jātyābhyām jātyebhyaḥ
Genitivejātyasya jātyayoḥ jātyānām
Locativejātye jātyayoḥ jātyeṣu

Compound jātya -

Adverb -jātyam -jātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria