Declension table of ?jātūkarṇa

Deva

MasculineSingularDualPlural
Nominativejātūkarṇaḥ jātūkarṇau jātūkarṇāḥ
Vocativejātūkarṇa jātūkarṇau jātūkarṇāḥ
Accusativejātūkarṇam jātūkarṇau jātūkarṇān
Instrumentaljātūkarṇena jātūkarṇābhyām jātūkarṇaiḥ jātūkarṇebhiḥ
Dativejātūkarṇāya jātūkarṇābhyām jātūkarṇebhyaḥ
Ablativejātūkarṇāt jātūkarṇābhyām jātūkarṇebhyaḥ
Genitivejātūkarṇasya jātūkarṇayoḥ jātūkarṇānām
Locativejātūkarṇe jātūkarṇayoḥ jātūkarṇeṣu

Compound jātūkarṇa -

Adverb -jātūkarṇam -jātūkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria