Declension table of jātūbharmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūbharmā | jātūbharmāṇau | jātūbharmāṇaḥ |
Vocative | jātūbharman | jātūbharmāṇau | jātūbharmāṇaḥ |
Accusative | jātūbharmāṇam | jātūbharmāṇau | jātūbharmaṇaḥ |
Instrumental | jātūbharmaṇā | jātūbharmabhyām | jātūbharmabhiḥ |
Dative | jātūbharmaṇe | jātūbharmabhyām | jātūbharmabhyaḥ |
Ablative | jātūbharmaṇaḥ | jātūbharmabhyām | jātūbharmabhyaḥ |
Genitive | jātūbharmaṇaḥ | jātūbharmaṇoḥ | jātūbharmaṇām |
Locative | jātūbharmaṇi | jātūbharmaṇoḥ | jātūbharmasu |