Declension table of ?jātūṣṭhira

Deva

MasculineSingularDualPlural
Nominativejātūṣṭhiraḥ jātūṣṭhirau jātūṣṭhirāḥ
Vocativejātūṣṭhira jātūṣṭhirau jātūṣṭhirāḥ
Accusativejātūṣṭhiram jātūṣṭhirau jātūṣṭhirān
Instrumentaljātūṣṭhireṇa jātūṣṭhirābhyām jātūṣṭhiraiḥ jātūṣṭhirebhiḥ
Dativejātūṣṭhirāya jātūṣṭhirābhyām jātūṣṭhirebhyaḥ
Ablativejātūṣṭhirāt jātūṣṭhirābhyām jātūṣṭhirebhyaḥ
Genitivejātūṣṭhirasya jātūṣṭhirayoḥ jātūṣṭhirāṇām
Locativejātūṣṭhire jātūṣṭhirayoḥ jātūṣṭhireṣu

Compound jātūṣṭhira -

Adverb -jātūṣṭhiram -jātūṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria