Declension table of jātokṣa

Deva

MasculineSingularDualPlural
Nominativejātokṣaḥ jātokṣau jātokṣāḥ
Vocativejātokṣa jātokṣau jātokṣāḥ
Accusativejātokṣam jātokṣau jātokṣān
Instrumentaljātokṣeṇa jātokṣābhyām jātokṣaiḥ jātokṣebhiḥ
Dativejātokṣāya jātokṣābhyām jātokṣebhyaḥ
Ablativejātokṣāt jātokṣābhyām jātokṣebhyaḥ
Genitivejātokṣasya jātokṣayoḥ jātokṣāṇām
Locativejātokṣe jātokṣayoḥ jātokṣeṣu

Compound jātokṣa -

Adverb -jātokṣam -jātokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria