Declension table of jātiśakti

Deva

FeminineSingularDualPlural
Nominativejātiśaktiḥ jātiśaktī jātiśaktayaḥ
Vocativejātiśakte jātiśaktī jātiśaktayaḥ
Accusativejātiśaktim jātiśaktī jātiśaktīḥ
Instrumentaljātiśaktyā jātiśaktibhyām jātiśaktibhiḥ
Dativejātiśaktyai jātiśaktaye jātiśaktibhyām jātiśaktibhyaḥ
Ablativejātiśaktyāḥ jātiśakteḥ jātiśaktibhyām jātiśaktibhyaḥ
Genitivejātiśaktyāḥ jātiśakteḥ jātiśaktyoḥ jātiśaktīnām
Locativejātiśaktyām jātiśaktau jātiśaktyoḥ jātiśaktiṣu

Compound jātiśakti -

Adverb -jātiśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria