Declension table of jātinirṇaya

Deva

MasculineSingularDualPlural
Nominativejātinirṇayaḥ jātinirṇayau jātinirṇayāḥ
Vocativejātinirṇaya jātinirṇayau jātinirṇayāḥ
Accusativejātinirṇayam jātinirṇayau jātinirṇayān
Instrumentaljātinirṇayena jātinirṇayābhyām jātinirṇayaiḥ jātinirṇayebhiḥ
Dativejātinirṇayāya jātinirṇayābhyām jātinirṇayebhyaḥ
Ablativejātinirṇayāt jātinirṇayābhyām jātinirṇayebhyaḥ
Genitivejātinirṇayasya jātinirṇayayoḥ jātinirṇayānām
Locativejātinirṇaye jātinirṇayayoḥ jātinirṇayeṣu

Compound jātinirṇaya -

Adverb -jātinirṇayam -jātinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria