Declension table of jātīya

Deva

NeuterSingularDualPlural
Nominativejātīyam jātīye jātīyāni
Vocativejātīya jātīye jātīyāni
Accusativejātīyam jātīye jātīyāni
Instrumentaljātīyena jātīyābhyām jātīyaiḥ
Dativejātīyāya jātīyābhyām jātīyebhyaḥ
Ablativejātīyāt jātīyābhyām jātīyebhyaḥ
Genitivejātīyasya jātīyayoḥ jātīyānām
Locativejātīye jātīyayoḥ jātīyeṣu

Compound jātīya -

Adverb -jātīyam -jātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria