Declension table of jātīya

Deva

MasculineSingularDualPlural
Nominativejātīyaḥ jātīyau jātīyāḥ
Vocativejātīya jātīyau jātīyāḥ
Accusativejātīyam jātīyau jātīyān
Instrumentaljātīyena jātīyābhyām jātīyaiḥ jātīyebhiḥ
Dativejātīyāya jātīyābhyām jātīyebhyaḥ
Ablativejātīyāt jātīyābhyām jātīyebhyaḥ
Genitivejātīyasya jātīyayoḥ jātīyānām
Locativejātīye jātīyayoḥ jātīyeṣu

Compound jātīya -

Adverb -jātīyam -jātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria