Declension table of ?jātidharma

Deva

MasculineSingularDualPlural
Nominativejātidharmaḥ jātidharmau jātidharmāḥ
Vocativejātidharma jātidharmau jātidharmāḥ
Accusativejātidharmam jātidharmau jātidharmān
Instrumentaljātidharmeṇa jātidharmābhyām jātidharmaiḥ jātidharmebhiḥ
Dativejātidharmāya jātidharmābhyām jātidharmebhyaḥ
Ablativejātidharmāt jātidharmābhyām jātidharmebhyaḥ
Genitivejātidharmasya jātidharmayoḥ jātidharmāṇām
Locativejātidharme jātidharmayoḥ jātidharmeṣu

Compound jātidharma -

Adverb -jātidharmam -jātidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria