Declension table of ?jātibhraṃśakarā

Deva

FeminineSingularDualPlural
Nominativejātibhraṃśakarā jātibhraṃśakare jātibhraṃśakarāḥ
Vocativejātibhraṃśakare jātibhraṃśakare jātibhraṃśakarāḥ
Accusativejātibhraṃśakarām jātibhraṃśakare jātibhraṃśakarāḥ
Instrumentaljātibhraṃśakarayā jātibhraṃśakarābhyām jātibhraṃśakarābhiḥ
Dativejātibhraṃśakarāyai jātibhraṃśakarābhyām jātibhraṃśakarābhyaḥ
Ablativejātibhraṃśakarāyāḥ jātibhraṃśakarābhyām jātibhraṃśakarābhyaḥ
Genitivejātibhraṃśakarāyāḥ jātibhraṃśakarayoḥ jātibhraṃśakarāṇām
Locativejātibhraṃśakarāyām jātibhraṃśakarayoḥ jātibhraṃśakarāsu

Adverb -jātibhraṃśakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria