Declension table of ?jātibhraṃśa

Deva

MasculineSingularDualPlural
Nominativejātibhraṃśaḥ jātibhraṃśau jātibhraṃśāḥ
Vocativejātibhraṃśa jātibhraṃśau jātibhraṃśāḥ
Accusativejātibhraṃśam jātibhraṃśau jātibhraṃśān
Instrumentaljātibhraṃśena jātibhraṃśābhyām jātibhraṃśaiḥ jātibhraṃśebhiḥ
Dativejātibhraṃśāya jātibhraṃśābhyām jātibhraṃśebhyaḥ
Ablativejātibhraṃśāt jātibhraṃśābhyām jātibhraṃśebhyaḥ
Genitivejātibhraṃśasya jātibhraṃśayoḥ jātibhraṃśānām
Locativejātibhraṃśe jātibhraṃśayoḥ jātibhraṃśeṣu

Compound jātibhraṃśa -

Adverb -jātibhraṃśam -jātibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria