Declension table of jātibhāj

Deva

NeuterSingularDualPlural
Nominativejātibhāk jātibhājī jātibhāñji
Vocativejātibhāk jātibhājī jātibhāñji
Accusativejātibhāk jātibhājī jātibhāñji
Instrumentaljātibhājā jātibhāgbhyām jātibhāgbhiḥ
Dativejātibhāje jātibhāgbhyām jātibhāgbhyaḥ
Ablativejātibhājaḥ jātibhāgbhyām jātibhāgbhyaḥ
Genitivejātibhājaḥ jātibhājoḥ jātibhājām
Locativejātibhāji jātibhājoḥ jātibhākṣu

Compound jātibhāk -

Adverb -jātibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria