Declension table of jātibhāj

Deva

MasculineSingularDualPlural
Nominativejātibhāk jātibhājau jātibhājaḥ
Vocativejātibhāk jātibhājau jātibhājaḥ
Accusativejātibhājam jātibhājau jātibhājaḥ
Instrumentaljātibhājā jātibhāgbhyām jātibhāgbhiḥ
Dativejātibhāje jātibhāgbhyām jātibhāgbhyaḥ
Ablativejātibhājaḥ jātibhāgbhyām jātibhāgbhyaḥ
Genitivejātibhājaḥ jātibhājoḥ jātibhājām
Locativejātibhāji jātibhājoḥ jātibhākṣu

Compound jātibhāk -

Adverb -jātibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria