Declension table of jāti

Deva

FeminineSingularDualPlural
Nominativejātiḥ jātī jātayaḥ
Vocativejāte jātī jātayaḥ
Accusativejātim jātī jātīḥ
Instrumentaljātyā jātibhyām jātibhiḥ
Dativejātyai jātaye jātibhyām jātibhyaḥ
Ablativejātyāḥ jāteḥ jātibhyām jātibhyaḥ
Genitivejātyāḥ jāteḥ jātyoḥ jātīnām
Locativejātyām jātau jātyoḥ jātiṣu

Compound jāti -

Adverb -jāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria