Declension table of jātaśrama

Deva

NeuterSingularDualPlural
Nominativejātaśramam jātaśrame jātaśramāṇi
Vocativejātaśrama jātaśrame jātaśramāṇi
Accusativejātaśramam jātaśrame jātaśramāṇi
Instrumentaljātaśrameṇa jātaśramābhyām jātaśramaiḥ
Dativejātaśramāya jātaśramābhyām jātaśramebhyaḥ
Ablativejātaśramāt jātaśramābhyām jātaśramebhyaḥ
Genitivejātaśramasya jātaśramayoḥ jātaśramāṇām
Locativejātaśrame jātaśramayoḥ jātaśrameṣu

Compound jātaśrama -

Adverb -jātaśramam -jātaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria