Declension table of ?jātaśilā

Deva

FeminineSingularDualPlural
Nominativejātaśilā jātaśile jātaśilāḥ
Vocativejātaśile jātaśile jātaśilāḥ
Accusativejātaśilām jātaśile jātaśilāḥ
Instrumentaljātaśilayā jātaśilābhyām jātaśilābhiḥ
Dativejātaśilāyai jātaśilābhyām jātaśilābhyaḥ
Ablativejātaśilāyāḥ jātaśilābhyām jātaśilābhyaḥ
Genitivejātaśilāyāḥ jātaśilayoḥ jātaśilānām
Locativejātaśilāyām jātaśilayoḥ jātaśilāsu

Adverb -jātaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria