Declension table of ?jātavya

Deva

MasculineSingularDualPlural
Nominativejātavyaḥ jātavyau jātavyāḥ
Vocativejātavya jātavyau jātavyāḥ
Accusativejātavyam jātavyau jātavyān
Instrumentaljātavyena jātavyābhyām jātavyaiḥ jātavyebhiḥ
Dativejātavyāya jātavyābhyām jātavyebhyaḥ
Ablativejātavyāt jātavyābhyām jātavyebhyaḥ
Genitivejātavyasya jātavyayoḥ jātavyānām
Locativejātavye jātavyayoḥ jātavyeṣu

Compound jātavya -

Adverb -jātavyam -jātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria