Declension table of ?jātavepathu

Deva

NeuterSingularDualPlural
Nominativejātavepathu jātavepathunī jātavepathūni
Vocativejātavepathu jātavepathunī jātavepathūni
Accusativejātavepathu jātavepathunī jātavepathūni
Instrumentaljātavepathunā jātavepathubhyām jātavepathubhiḥ
Dativejātavepathune jātavepathubhyām jātavepathubhyaḥ
Ablativejātavepathunaḥ jātavepathubhyām jātavepathubhyaḥ
Genitivejātavepathunaḥ jātavepathunoḥ jātavepathūnām
Locativejātavepathuni jātavepathunoḥ jātavepathuṣu

Compound jātavepathu -

Adverb -jātavepathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria