Declension table of ?jātavedasya

Deva

NeuterSingularDualPlural
Nominativejātavedasyam jātavedasye jātavedasyāni
Vocativejātavedasya jātavedasye jātavedasyāni
Accusativejātavedasyam jātavedasye jātavedasyāni
Instrumentaljātavedasyena jātavedasyābhyām jātavedasyaiḥ
Dativejātavedasyāya jātavedasyābhyām jātavedasyebhyaḥ
Ablativejātavedasyāt jātavedasyābhyām jātavedasyebhyaḥ
Genitivejātavedasyasya jātavedasyayoḥ jātavedasyānām
Locativejātavedasye jātavedasyayoḥ jātavedasyeṣu

Compound jātavedasya -

Adverb -jātavedasyam -jātavedasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria