Declension table of ?jātavedastva

Deva

NeuterSingularDualPlural
Nominativejātavedastvam jātavedastve jātavedastvāni
Vocativejātavedastva jātavedastve jātavedastvāni
Accusativejātavedastvam jātavedastve jātavedastvāni
Instrumentaljātavedastvena jātavedastvābhyām jātavedastvaiḥ
Dativejātavedastvāya jātavedastvābhyām jātavedastvebhyaḥ
Ablativejātavedastvāt jātavedastvābhyām jātavedastvebhyaḥ
Genitivejātavedastvasya jātavedastvayoḥ jātavedastvānām
Locativejātavedastve jātavedastvayoḥ jātavedastveṣu

Compound jātavedastva -

Adverb -jātavedastvam -jātavedastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria