Declension table of ?jātavedasī

Deva

FeminineSingularDualPlural
Nominativejātavedasī jātavedasyau jātavedasyaḥ
Vocativejātavedasi jātavedasyau jātavedasyaḥ
Accusativejātavedasīm jātavedasyau jātavedasīḥ
Instrumentaljātavedasyā jātavedasībhyām jātavedasībhiḥ
Dativejātavedasyai jātavedasībhyām jātavedasībhyaḥ
Ablativejātavedasyāḥ jātavedasībhyām jātavedasībhyaḥ
Genitivejātavedasyāḥ jātavedasyoḥ jātavedasīnām
Locativejātavedasyām jātavedasyoḥ jātavedasīṣu

Compound jātavedasi - jātavedasī -

Adverb -jātavedasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria