Declension table of ?jātavedā

Deva

FeminineSingularDualPlural
Nominativejātavedā jātavede jātavedāḥ
Vocativejātavede jātavede jātavedāḥ
Accusativejātavedām jātavede jātavedāḥ
Instrumentaljātavedayā jātavedābhyām jātavedābhiḥ
Dativejātavedāyai jātavedābhyām jātavedābhyaḥ
Ablativejātavedāyāḥ jātavedābhyām jātavedābhyaḥ
Genitivejātavedāyāḥ jātavedayoḥ jātavedānām
Locativejātavedāyām jātavedayoḥ jātavedāsu

Adverb -jātavedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria