Declension table of ?jātaveda

Deva

NeuterSingularDualPlural
Nominativejātavedam jātavede jātavedāni
Vocativejātaveda jātavede jātavedāni
Accusativejātavedam jātavede jātavedāni
Instrumentaljātavedena jātavedābhyām jātavedaiḥ
Dativejātavedāya jātavedābhyām jātavedebhyaḥ
Ablativejātavedāt jātavedābhyām jātavedebhyaḥ
Genitivejātavedasya jātavedayoḥ jātavedānām
Locativejātavede jātavedayoḥ jātavedeṣu

Compound jātaveda -

Adverb -jātavedam -jātavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria