Declension table of ?jātaveda

Deva

MasculineSingularDualPlural
Nominativejātavedaḥ jātavedau jātavedāḥ
Vocativejātaveda jātavedau jātavedāḥ
Accusativejātavedam jātavedau jātavedān
Instrumentaljātavedena jātavedābhyām jātavedaiḥ jātavedebhiḥ
Dativejātavedāya jātavedābhyām jātavedebhyaḥ
Ablativejātavedāt jātavedābhyām jātavedebhyaḥ
Genitivejātavedasya jātavedayoḥ jātavedānām
Locativejātavede jātavedayoḥ jātavedeṣu

Compound jātaveda -

Adverb -jātavedam -jātavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria