Declension table of ?jātavatī

Deva

FeminineSingularDualPlural
Nominativejātavatī jātavatyau jātavatyaḥ
Vocativejātavati jātavatyau jātavatyaḥ
Accusativejātavatīm jātavatyau jātavatīḥ
Instrumentaljātavatyā jātavatībhyām jātavatībhiḥ
Dativejātavatyai jātavatībhyām jātavatībhyaḥ
Ablativejātavatyāḥ jātavatībhyām jātavatībhyaḥ
Genitivejātavatyāḥ jātavatyoḥ jātavatīnām
Locativejātavatyām jātavatyoḥ jātavatīṣu

Compound jātavati - jātavatī -

Adverb -jātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria