Declension table of ?jātavat

Deva

MasculineSingularDualPlural
Nominativejātavān jātavantau jātavantaḥ
Vocativejātavan jātavantau jātavantaḥ
Accusativejātavantam jātavantau jātavataḥ
Instrumentaljātavatā jātavadbhyām jātavadbhiḥ
Dativejātavate jātavadbhyām jātavadbhyaḥ
Ablativejātavataḥ jātavadbhyām jātavadbhyaḥ
Genitivejātavataḥ jātavatoḥ jātavatām
Locativejātavati jātavatoḥ jātavatsu

Compound jātavat -

Adverb -jātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria