Declension table of ?jātavāsagṛha

Deva

NeuterSingularDualPlural
Nominativejātavāsagṛham jātavāsagṛhe jātavāsagṛhāṇi
Vocativejātavāsagṛha jātavāsagṛhe jātavāsagṛhāṇi
Accusativejātavāsagṛham jātavāsagṛhe jātavāsagṛhāṇi
Instrumentaljātavāsagṛheṇa jātavāsagṛhābhyām jātavāsagṛhaiḥ
Dativejātavāsagṛhāya jātavāsagṛhābhyām jātavāsagṛhebhyaḥ
Ablativejātavāsagṛhāt jātavāsagṛhābhyām jātavāsagṛhebhyaḥ
Genitivejātavāsagṛhasya jātavāsagṛhayoḥ jātavāsagṛhāṇām
Locativejātavāsagṛhe jātavāsagṛhayoḥ jātavāsagṛheṣu

Compound jātavāsagṛha -

Adverb -jātavāsagṛham -jātavāsagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria