Declension table of ?jātasādhvasa

Deva

NeuterSingularDualPlural
Nominativejātasādhvasam jātasādhvase jātasādhvasāni
Vocativejātasādhvasa jātasādhvase jātasādhvasāni
Accusativejātasādhvasam jātasādhvase jātasādhvasāni
Instrumentaljātasādhvasena jātasādhvasābhyām jātasādhvasaiḥ
Dativejātasādhvasāya jātasādhvasābhyām jātasādhvasebhyaḥ
Ablativejātasādhvasāt jātasādhvasābhyām jātasādhvasebhyaḥ
Genitivejātasādhvasasya jātasādhvasayoḥ jātasādhvasānām
Locativejātasādhvase jātasādhvasayoḥ jātasādhvaseṣu

Compound jātasādhvasa -

Adverb -jātasādhvasam -jātasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria