Declension table of ?jātasaṃvṛddha

Deva

NeuterSingularDualPlural
Nominativejātasaṃvṛddham jātasaṃvṛddhe jātasaṃvṛddhāni
Vocativejātasaṃvṛddha jātasaṃvṛddhe jātasaṃvṛddhāni
Accusativejātasaṃvṛddham jātasaṃvṛddhe jātasaṃvṛddhāni
Instrumentaljātasaṃvṛddhena jātasaṃvṛddhābhyām jātasaṃvṛddhaiḥ
Dativejātasaṃvṛddhāya jātasaṃvṛddhābhyām jātasaṃvṛddhebhyaḥ
Ablativejātasaṃvṛddhāt jātasaṃvṛddhābhyām jātasaṃvṛddhebhyaḥ
Genitivejātasaṃvṛddhasya jātasaṃvṛddhayoḥ jātasaṃvṛddhānām
Locativejātasaṃvṛddhe jātasaṃvṛddhayoḥ jātasaṃvṛddheṣu

Compound jātasaṃvṛddha -

Adverb -jātasaṃvṛddham -jātasaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria