Declension table of ?jātarūpaprabha

Deva

NeuterSingularDualPlural
Nominativejātarūpaprabham jātarūpaprabhe jātarūpaprabhāṇi
Vocativejātarūpaprabha jātarūpaprabhe jātarūpaprabhāṇi
Accusativejātarūpaprabham jātarūpaprabhe jātarūpaprabhāṇi
Instrumentaljātarūpaprabheṇa jātarūpaprabhābhyām jātarūpaprabhaiḥ
Dativejātarūpaprabhāya jātarūpaprabhābhyām jātarūpaprabhebhyaḥ
Ablativejātarūpaprabhāt jātarūpaprabhābhyām jātarūpaprabhebhyaḥ
Genitivejātarūpaprabhasya jātarūpaprabhayoḥ jātarūpaprabhāṇām
Locativejātarūpaprabhe jātarūpaprabhayoḥ jātarūpaprabheṣu

Compound jātarūpaprabha -

Adverb -jātarūpaprabham -jātarūpaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria