Declension table of ?jātarūpaprabha

Deva

MasculineSingularDualPlural
Nominativejātarūpaprabhaḥ jātarūpaprabhau jātarūpaprabhāḥ
Vocativejātarūpaprabha jātarūpaprabhau jātarūpaprabhāḥ
Accusativejātarūpaprabham jātarūpaprabhau jātarūpaprabhān
Instrumentaljātarūpaprabheṇa jātarūpaprabhābhyām jātarūpaprabhaiḥ jātarūpaprabhebhiḥ
Dativejātarūpaprabhāya jātarūpaprabhābhyām jātarūpaprabhebhyaḥ
Ablativejātarūpaprabhāt jātarūpaprabhābhyām jātarūpaprabhebhyaḥ
Genitivejātarūpaprabhasya jātarūpaprabhayoḥ jātarūpaprabhāṇām
Locativejātarūpaprabhe jātarūpaprabhayoḥ jātarūpaprabheṣu

Compound jātarūpaprabha -

Adverb -jātarūpaprabham -jātarūpaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria