Declension table of ?jātarūpapariṣkṛtā

Deva

FeminineSingularDualPlural
Nominativejātarūpapariṣkṛtā jātarūpapariṣkṛte jātarūpapariṣkṛtāḥ
Vocativejātarūpapariṣkṛte jātarūpapariṣkṛte jātarūpapariṣkṛtāḥ
Accusativejātarūpapariṣkṛtām jātarūpapariṣkṛte jātarūpapariṣkṛtāḥ
Instrumentaljātarūpapariṣkṛtayā jātarūpapariṣkṛtābhyām jātarūpapariṣkṛtābhiḥ
Dativejātarūpapariṣkṛtāyai jātarūpapariṣkṛtābhyām jātarūpapariṣkṛtābhyaḥ
Ablativejātarūpapariṣkṛtāyāḥ jātarūpapariṣkṛtābhyām jātarūpapariṣkṛtābhyaḥ
Genitivejātarūpapariṣkṛtāyāḥ jātarūpapariṣkṛtayoḥ jātarūpapariṣkṛtānām
Locativejātarūpapariṣkṛtāyām jātarūpapariṣkṛtayoḥ jātarūpapariṣkṛtāsu

Adverb -jātarūpapariṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria