Declension table of ?jātaroma

Deva

MasculineSingularDualPlural
Nominativejātaromaḥ jātaromau jātaromāḥ
Vocativejātaroma jātaromau jātaromāḥ
Accusativejātaromam jātaromau jātaromān
Instrumentaljātaromeṇa jātaromābhyām jātaromaiḥ jātaromebhiḥ
Dativejātaromāya jātaromābhyām jātaromebhyaḥ
Ablativejātaromāt jātaromābhyām jātaromebhyaḥ
Genitivejātaromasya jātaromayoḥ jātaromāṇām
Locativejātarome jātaromayoḥ jātaromeṣu

Compound jātaroma -

Adverb -jātaromam -jātaromāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria