Declension table of ?jātarāgā

Deva

FeminineSingularDualPlural
Nominativejātarāgā jātarāge jātarāgāḥ
Vocativejātarāge jātarāge jātarāgāḥ
Accusativejātarāgām jātarāge jātarāgāḥ
Instrumentaljātarāgayā jātarāgābhyām jātarāgābhiḥ
Dativejātarāgāyai jātarāgābhyām jātarāgābhyaḥ
Ablativejātarāgāyāḥ jātarāgābhyām jātarāgābhyaḥ
Genitivejātarāgāyāḥ jātarāgayoḥ jātarāgāṇām
Locativejātarāgāyām jātarāgayoḥ jātarāgāsu

Adverb -jātarāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria