Declension table of jātarāgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātarāgā | jātarāge | jātarāgāḥ |
Vocative | jātarāge | jātarāge | jātarāgāḥ |
Accusative | jātarāgām | jātarāge | jātarāgāḥ |
Instrumental | jātarāgayā | jātarāgābhyām | jātarāgābhiḥ |
Dative | jātarāgāyai | jātarāgābhyām | jātarāgābhyaḥ |
Ablative | jātarāgāyāḥ | jātarāgābhyām | jātarāgābhyaḥ |
Genitive | jātarāgāyāḥ | jātarāgayoḥ | jātarāgāṇām |
Locative | jātarāgāyām | jātarāgayoḥ | jātarāgāsu |