Declension table of ?jātarāga

Deva

NeuterSingularDualPlural
Nominativejātarāgam jātarāge jātarāgāṇi
Vocativejātarāga jātarāge jātarāgāṇi
Accusativejātarāgam jātarāge jātarāgāṇi
Instrumentaljātarāgeṇa jātarāgābhyām jātarāgaiḥ
Dativejātarāgāya jātarāgābhyām jātarāgebhyaḥ
Ablativejātarāgāt jātarāgābhyām jātarāgebhyaḥ
Genitivejātarāgasya jātarāgayoḥ jātarāgāṇām
Locativejātarāge jātarāgayoḥ jātarāgeṣu

Compound jātarāga -

Adverb -jātarāgam -jātarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria