Declension table of ?jātapūrva

Deva

MasculineSingularDualPlural
Nominativejātapūrvaḥ jātapūrvau jātapūrvāḥ
Vocativejātapūrva jātapūrvau jātapūrvāḥ
Accusativejātapūrvam jātapūrvau jātapūrvān
Instrumentaljātapūrveṇa jātapūrvābhyām jātapūrvaiḥ jātapūrvebhiḥ
Dativejātapūrvāya jātapūrvābhyām jātapūrvebhyaḥ
Ablativejātapūrvāt jātapūrvābhyām jātapūrvebhyaḥ
Genitivejātapūrvasya jātapūrvayoḥ jātapūrvāṇām
Locativejātapūrve jātapūrvayoḥ jātapūrveṣu

Compound jātapūrva -

Adverb -jātapūrvam -jātapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria