Declension table of ?jātaputrī

Deva

FeminineSingularDualPlural
Nominativejātaputrī jātaputryau jātaputryaḥ
Vocativejātaputri jātaputryau jātaputryaḥ
Accusativejātaputrīm jātaputryau jātaputrīḥ
Instrumentaljātaputryā jātaputrībhyām jātaputrībhiḥ
Dativejātaputryai jātaputrībhyām jātaputrībhyaḥ
Ablativejātaputryāḥ jātaputrībhyām jātaputrībhyaḥ
Genitivejātaputryāḥ jātaputryoḥ jātaputrīṇām
Locativejātaputryām jātaputryoḥ jātaputrīṣu

Compound jātaputri - jātaputrī -

Adverb -jātaputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria