Declension table of jātaputra

Deva

MasculineSingularDualPlural
Nominativejātaputraḥ jātaputrau jātaputrāḥ
Vocativejātaputra jātaputrau jātaputrāḥ
Accusativejātaputram jātaputrau jātaputrān
Instrumentaljātaputreṇa jātaputrābhyām jātaputraiḥ jātaputrebhiḥ
Dativejātaputrāya jātaputrābhyām jātaputrebhyaḥ
Ablativejātaputrāt jātaputrābhyām jātaputrebhyaḥ
Genitivejātaputrasya jātaputrayoḥ jātaputrāṇām
Locativejātaputre jātaputrayoḥ jātaputreṣu

Compound jātaputra -

Adverb -jātaputram -jātaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria