Declension table of ?jātamanmathā

Deva

FeminineSingularDualPlural
Nominativejātamanmathā jātamanmathe jātamanmathāḥ
Vocativejātamanmathe jātamanmathe jātamanmathāḥ
Accusativejātamanmathām jātamanmathe jātamanmathāḥ
Instrumentaljātamanmathayā jātamanmathābhyām jātamanmathābhiḥ
Dativejātamanmathāyai jātamanmathābhyām jātamanmathābhyaḥ
Ablativejātamanmathāyāḥ jātamanmathābhyām jātamanmathābhyaḥ
Genitivejātamanmathāyāḥ jātamanmathayoḥ jātamanmathānām
Locativejātamanmathāyām jātamanmathayoḥ jātamanmathāsu

Adverb -jātamanmatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria