Declension table of ?jātamanmatha

Deva

NeuterSingularDualPlural
Nominativejātamanmatham jātamanmathe jātamanmathāni
Vocativejātamanmatha jātamanmathe jātamanmathāni
Accusativejātamanmatham jātamanmathe jātamanmathāni
Instrumentaljātamanmathena jātamanmathābhyām jātamanmathaiḥ
Dativejātamanmathāya jātamanmathābhyām jātamanmathebhyaḥ
Ablativejātamanmathāt jātamanmathābhyām jātamanmathebhyaḥ
Genitivejātamanmathasya jātamanmathayoḥ jātamanmathānām
Locativejātamanmathe jātamanmathayoḥ jātamanmatheṣu

Compound jātamanmatha -

Adverb -jātamanmatham -jātamanmathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria