Declension table of ?jātamātra

Deva

MasculineSingularDualPlural
Nominativejātamātraḥ jātamātrau jātamātrāḥ
Vocativejātamātra jātamātrau jātamātrāḥ
Accusativejātamātram jātamātrau jātamātrān
Instrumentaljātamātreṇa jātamātrābhyām jātamātraiḥ jātamātrebhiḥ
Dativejātamātrāya jātamātrābhyām jātamātrebhyaḥ
Ablativejātamātrāt jātamātrābhyām jātamātrebhyaḥ
Genitivejātamātrasya jātamātrayoḥ jātamātrāṇām
Locativejātamātre jātamātrayoḥ jātamātreṣu

Compound jātamātra -

Adverb -jātamātram -jātamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria