Declension table of ?jātamṛta

Deva

NeuterSingularDualPlural
Nominativejātamṛtam jātamṛte jātamṛtāni
Vocativejātamṛta jātamṛte jātamṛtāni
Accusativejātamṛtam jātamṛte jātamṛtāni
Instrumentaljātamṛtena jātamṛtābhyām jātamṛtaiḥ
Dativejātamṛtāya jātamṛtābhyām jātamṛtebhyaḥ
Ablativejātamṛtāt jātamṛtābhyām jātamṛtebhyaḥ
Genitivejātamṛtasya jātamṛtayoḥ jātamṛtānām
Locativejātamṛte jātamṛtayoḥ jātamṛteṣu

Compound jātamṛta -

Adverb -jātamṛtam -jātamṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria