Declension table of jātakrodhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātakrodhā | jātakrodhe | jātakrodhāḥ |
Vocative | jātakrodhe | jātakrodhe | jātakrodhāḥ |
Accusative | jātakrodhām | jātakrodhe | jātakrodhāḥ |
Instrumental | jātakrodhayā | jātakrodhābhyām | jātakrodhābhiḥ |
Dative | jātakrodhāyai | jātakrodhābhyām | jātakrodhābhyaḥ |
Ablative | jātakrodhāyāḥ | jātakrodhābhyām | jātakrodhābhyaḥ |
Genitive | jātakrodhāyāḥ | jātakrodhayoḥ | jātakrodhānām |
Locative | jātakrodhāyām | jātakrodhayoḥ | jātakrodhāsu |