Declension table of ?jātakalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativejātakalakṣaṇam jātakalakṣaṇe jātakalakṣaṇāni
Vocativejātakalakṣaṇa jātakalakṣaṇe jātakalakṣaṇāni
Accusativejātakalakṣaṇam jātakalakṣaṇe jātakalakṣaṇāni
Instrumentaljātakalakṣaṇena jātakalakṣaṇābhyām jātakalakṣaṇaiḥ
Dativejātakalakṣaṇāya jātakalakṣaṇābhyām jātakalakṣaṇebhyaḥ
Ablativejātakalakṣaṇāt jātakalakṣaṇābhyām jātakalakṣaṇebhyaḥ
Genitivejātakalakṣaṇasya jātakalakṣaṇayoḥ jātakalakṣaṇānām
Locativejātakalakṣaṇe jātakalakṣaṇayoḥ jātakalakṣaṇeṣu

Compound jātakalakṣaṇa -

Adverb -jātakalakṣaṇam -jātakalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria