सुबन्तावली ?जातकदर्पण

Roma

पुमान्एकद्विबहु
प्रथमाजातकदर्पणः जातकदर्पणौ जातकदर्पणाः
सम्बोधनम्जातकदर्पण जातकदर्पणौ जातकदर्पणाः
द्वितीयाजातकदर्पणम् जातकदर्पणौ जातकदर्पणान्
तृतीयाजातकदर्पणेन जातकदर्पणाभ्याम् जातकदर्पणैः जातकदर्पणेभिः
चतुर्थीजातकदर्पणाय जातकदर्पणाभ्याम् जातकदर्पणेभ्यः
पञ्चमीजातकदर्पणात् जातकदर्पणाभ्याम् जातकदर्पणेभ्यः
षष्ठीजातकदर्पणस्य जातकदर्पणयोः जातकदर्पणानाम्
सप्तमीजातकदर्पणे जातकदर्पणयोः जातकदर्पणेषु

समास जातकदर्पण

अव्यय ॰जातकदर्पणम् ॰जातकदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria