Declension table of jātaka

Deva

MasculineSingularDualPlural
Nominativejātakaḥ jātakau jātakāḥ
Vocativejātaka jātakau jātakāḥ
Accusativejātakam jātakau jātakān
Instrumentaljātakena jātakābhyām jātakaiḥ jātakebhiḥ
Dativejātakāya jātakābhyām jātakebhyaḥ
Ablativejātakāt jātakābhyām jātakebhyaḥ
Genitivejātakasya jātakayoḥ jātakānām
Locativejātake jātakayoḥ jātakeṣu

Compound jātaka -

Adverb -jātakam -jātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria