Declension table of ?jātaharṣa

Deva

MasculineSingularDualPlural
Nominativejātaharṣaḥ jātaharṣau jātaharṣāḥ
Vocativejātaharṣa jātaharṣau jātaharṣāḥ
Accusativejātaharṣam jātaharṣau jātaharṣān
Instrumentaljātaharṣeṇa jātaharṣābhyām jātaharṣaiḥ jātaharṣebhiḥ
Dativejātaharṣāya jātaharṣābhyām jātaharṣebhyaḥ
Ablativejātaharṣāt jātaharṣābhyām jātaharṣebhyaḥ
Genitivejātaharṣasya jātaharṣayoḥ jātaharṣāṇām
Locativejātaharṣe jātaharṣayoḥ jātaharṣeṣu

Compound jātaharṣa -

Adverb -jātaharṣam -jātaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria