Declension table of jātadanta

Deva

NeuterSingularDualPlural
Nominativejātadantam jātadante jātadantāni
Vocativejātadanta jātadante jātadantāni
Accusativejātadantam jātadante jātadantāni
Instrumentaljātadantena jātadantābhyām jātadantaiḥ
Dativejātadantāya jātadantābhyām jātadantebhyaḥ
Ablativejātadantāt jātadantābhyām jātadantebhyaḥ
Genitivejātadantasya jātadantayoḥ jātadantānām
Locativejātadante jātadantayoḥ jātadanteṣu

Compound jātadanta -

Adverb -jātadantam -jātadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria