Declension table of jātadanta

Deva

MasculineSingularDualPlural
Nominativejātadantaḥ jātadantau jātadantāḥ
Vocativejātadanta jātadantau jātadantāḥ
Accusativejātadantam jātadantau jātadantān
Instrumentaljātadantena jātadantābhyām jātadantaiḥ jātadantebhiḥ
Dativejātadantāya jātadantābhyām jātadantebhyaḥ
Ablativejātadantāt jātadantābhyām jātadantebhyaḥ
Genitivejātadantasya jātadantayoḥ jātadantānām
Locativejātadante jātadantayoḥ jātadanteṣu

Compound jātadanta -

Adverb -jātadantam -jātadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria